वांछित मन्त्र चुनें

नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

अंग्रेज़ी लिप्यंतरण

nakiṣ ṭaṁ karmaṇā naśan na pra yoṣan na yoṣati | devānāṁ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat ||

पद पाठ

नकिः॑ । तम् । कर्म॑णा । न॒श॒त् । न । प्र । यो॒ष॒त् । न । यो॒ष॒ति॒ । दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥ ८.३१.१७

ऋग्वेद » मण्डल:8» सूक्त:31» मन्त्र:17 | अष्टक:6» अध्याय:2» वर्ग:40» मन्त्र:7 | मण्डल:8» अनुवाक:5» मन्त्र:17


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - जो केवल परमात्मा के आश्रय पर रहता है, (तम्) उस सुप्रसिद्ध भक्त को (नकिः) कोई नहीं (कर्मणा) अपने कर्म से (नशत्) व्यापता है अर्थात् स्वकर्म के द्वारा कोई उसके तुल्य नहीं होता है और वह स्वयम् (न+प्र+योषत्) अपने स्थान से और भक्ति आदि से कभी प्रचलित नहीं होता है तथा (न+योषति) पुत्र-पौत्रादिकों से तथा विविध प्रकार के धनों से वह कदापि पृथक् नहीं होता। अर्थात् वह सदा ऐहिक सुखों से युक्त रहता है। (देवानाम्) इत्यादि पूर्ववत् ॥१७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - केवलं महेशमुपाश्रित्य तिष्ठति। तं सुप्रसिद्धं जनम्। नकिः नहि कश्चित् पुरुषः। कर्मणा। नशत् व्याप्नोति। नशतिर्व्याप्तिकर्मा। न तेन तुल्यः कश्चिद् भवतीत्यर्थः। पुनः। स जनः। न प्रयोषत् स्वस्थानात् प्रचलितो न भवति। किञ्च। न योषति। पुत्रादिभिर्धनादिभिश्च पृथक्कृतो न भवति। सदा ऐहिकसुखैः संयुक्तो भवतीत्यर्थः। यः देवानां पूर्ववत् ॥१७॥